Declension table of ?āvidūrya

Deva

NeuterSingularDualPlural
Nominativeāvidūryam āvidūrye āvidūryāṇi
Vocativeāvidūrya āvidūrye āvidūryāṇi
Accusativeāvidūryam āvidūrye āvidūryāṇi
Instrumentalāvidūryeṇa āvidūryābhyām āvidūryaiḥ
Dativeāvidūryāya āvidūryābhyām āvidūryebhyaḥ
Ablativeāvidūryāt āvidūryābhyām āvidūryebhyaḥ
Genitiveāvidūryasya āvidūryayoḥ āvidūryāṇām
Locativeāvidūrye āvidūryayoḥ āvidūryeṣu

Compound āvidūrya -

Adverb -āvidūryam -āvidūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria