Declension table of ?āviddhakarṇī

Deva

FeminineSingularDualPlural
Nominativeāviddhakarṇī āviddhakarṇyau āviddhakarṇyaḥ
Vocativeāviddhakarṇi āviddhakarṇyau āviddhakarṇyaḥ
Accusativeāviddhakarṇīm āviddhakarṇyau āviddhakarṇīḥ
Instrumentalāviddhakarṇyā āviddhakarṇībhyām āviddhakarṇībhiḥ
Dativeāviddhakarṇyai āviddhakarṇībhyām āviddhakarṇībhyaḥ
Ablativeāviddhakarṇyāḥ āviddhakarṇībhyām āviddhakarṇībhyaḥ
Genitiveāviddhakarṇyāḥ āviddhakarṇyoḥ āviddhakarṇīnām
Locativeāviddhakarṇyām āviddhakarṇyoḥ āviddhakarṇīṣu

Compound āviddhakarṇi - āviddhakarṇī -

Adverb -āviddhakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria