Declension table of ?āviddhakarṇā

Deva

FeminineSingularDualPlural
Nominativeāviddhakarṇā āviddhakarṇe āviddhakarṇāḥ
Vocativeāviddhakarṇe āviddhakarṇe āviddhakarṇāḥ
Accusativeāviddhakarṇām āviddhakarṇe āviddhakarṇāḥ
Instrumentalāviddhakarṇayā āviddhakarṇābhyām āviddhakarṇābhiḥ
Dativeāviddhakarṇāyai āviddhakarṇābhyām āviddhakarṇābhyaḥ
Ablativeāviddhakarṇāyāḥ āviddhakarṇābhyām āviddhakarṇābhyaḥ
Genitiveāviddhakarṇāyāḥ āviddhakarṇayoḥ āviddhakarṇānām
Locativeāviddhakarṇāyām āviddhakarṇayoḥ āviddhakarṇāsu

Adverb -āviddhakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria