Declension table of ?āviṣṭya

Deva

NeuterSingularDualPlural
Nominativeāviṣṭyam āviṣṭye āviṣṭyāni
Vocativeāviṣṭya āviṣṭye āviṣṭyāni
Accusativeāviṣṭyam āviṣṭye āviṣṭyāni
Instrumentalāviṣṭyena āviṣṭyābhyām āviṣṭyaiḥ
Dativeāviṣṭyāya āviṣṭyābhyām āviṣṭyebhyaḥ
Ablativeāviṣṭyāt āviṣṭyābhyām āviṣṭyebhyaḥ
Genitiveāviṣṭyasya āviṣṭyayoḥ āviṣṭyānām
Locativeāviṣṭye āviṣṭyayoḥ āviṣṭyeṣu

Compound āviṣṭya -

Adverb -āviṣṭyam -āviṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria