Declension table of ?āviṣṭita

Deva

NeuterSingularDualPlural
Nominativeāviṣṭitam āviṣṭite āviṣṭitāni
Vocativeāviṣṭita āviṣṭite āviṣṭitāni
Accusativeāviṣṭitam āviṣṭite āviṣṭitāni
Instrumentalāviṣṭitena āviṣṭitābhyām āviṣṭitaiḥ
Dativeāviṣṭitāya āviṣṭitābhyām āviṣṭitebhyaḥ
Ablativeāviṣṭitāt āviṣṭitābhyām āviṣṭitebhyaḥ
Genitiveāviṣṭitasya āviṣṭitayoḥ āviṣṭitānām
Locativeāviṣṭite āviṣṭitayoḥ āviṣṭiteṣu

Compound āviṣṭita -

Adverb -āviṣṭitam -āviṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria