Declension table of ?āviṣṭatva

Deva

NeuterSingularDualPlural
Nominativeāviṣṭatvam āviṣṭatve āviṣṭatvāni
Vocativeāviṣṭatva āviṣṭatve āviṣṭatvāni
Accusativeāviṣṭatvam āviṣṭatve āviṣṭatvāni
Instrumentalāviṣṭatvena āviṣṭatvābhyām āviṣṭatvaiḥ
Dativeāviṣṭatvāya āviṣṭatvābhyām āviṣṭatvebhyaḥ
Ablativeāviṣṭatvāt āviṣṭatvābhyām āviṣṭatvebhyaḥ
Genitiveāviṣṭatvasya āviṣṭatvayoḥ āviṣṭatvānām
Locativeāviṣṭatve āviṣṭatvayoḥ āviṣṭatveṣu

Compound āviṣṭatva -

Adverb -āviṣṭatvam -āviṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria