Declension table of ?āviṣṭaliṅgā

Deva

FeminineSingularDualPlural
Nominativeāviṣṭaliṅgā āviṣṭaliṅge āviṣṭaliṅgāḥ
Vocativeāviṣṭaliṅge āviṣṭaliṅge āviṣṭaliṅgāḥ
Accusativeāviṣṭaliṅgām āviṣṭaliṅge āviṣṭaliṅgāḥ
Instrumentalāviṣṭaliṅgayā āviṣṭaliṅgābhyām āviṣṭaliṅgābhiḥ
Dativeāviṣṭaliṅgāyai āviṣṭaliṅgābhyām āviṣṭaliṅgābhyaḥ
Ablativeāviṣṭaliṅgāyāḥ āviṣṭaliṅgābhyām āviṣṭaliṅgābhyaḥ
Genitiveāviṣṭaliṅgāyāḥ āviṣṭaliṅgayoḥ āviṣṭaliṅgānām
Locativeāviṣṭaliṅgāyām āviṣṭaliṅgayoḥ āviṣṭaliṅgāsu

Adverb -āviṣṭaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria