Declension table of ?āviṣṭaliṅga

Deva

NeuterSingularDualPlural
Nominativeāviṣṭaliṅgam āviṣṭaliṅge āviṣṭaliṅgāni
Vocativeāviṣṭaliṅga āviṣṭaliṅge āviṣṭaliṅgāni
Accusativeāviṣṭaliṅgam āviṣṭaliṅge āviṣṭaliṅgāni
Instrumentalāviṣṭaliṅgena āviṣṭaliṅgābhyām āviṣṭaliṅgaiḥ
Dativeāviṣṭaliṅgāya āviṣṭaliṅgābhyām āviṣṭaliṅgebhyaḥ
Ablativeāviṣṭaliṅgāt āviṣṭaliṅgābhyām āviṣṭaliṅgebhyaḥ
Genitiveāviṣṭaliṅgasya āviṣṭaliṅgayoḥ āviṣṭaliṅgānām
Locativeāviṣṭaliṅge āviṣṭaliṅgayoḥ āviṣṭaliṅgeṣu

Compound āviṣṭaliṅga -

Adverb -āviṣṭaliṅgam -āviṣṭaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria