Declension table of ?āviṣṭaliṅga

Deva

MasculineSingularDualPlural
Nominativeāviṣṭaliṅgaḥ āviṣṭaliṅgau āviṣṭaliṅgāḥ
Vocativeāviṣṭaliṅga āviṣṭaliṅgau āviṣṭaliṅgāḥ
Accusativeāviṣṭaliṅgam āviṣṭaliṅgau āviṣṭaliṅgān
Instrumentalāviṣṭaliṅgena āviṣṭaliṅgābhyām āviṣṭaliṅgaiḥ āviṣṭaliṅgebhiḥ
Dativeāviṣṭaliṅgāya āviṣṭaliṅgābhyām āviṣṭaliṅgebhyaḥ
Ablativeāviṣṭaliṅgāt āviṣṭaliṅgābhyām āviṣṭaliṅgebhyaḥ
Genitiveāviṣṭaliṅgasya āviṣṭaliṅgayoḥ āviṣṭaliṅgānām
Locativeāviṣṭaliṅge āviṣṭaliṅgayoḥ āviṣṭaliṅgeṣu

Compound āviṣṭaliṅga -

Adverb -āviṣṭaliṅgam -āviṣṭaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria