Declension table of ?āveśikā

Deva

FeminineSingularDualPlural
Nominativeāveśikā āveśike āveśikāḥ
Vocativeāveśike āveśike āveśikāḥ
Accusativeāveśikām āveśike āveśikāḥ
Instrumentalāveśikayā āveśikābhyām āveśikābhiḥ
Dativeāveśikāyai āveśikābhyām āveśikābhyaḥ
Ablativeāveśikāyāḥ āveśikābhyām āveśikābhyaḥ
Genitiveāveśikāyāḥ āveśikayoḥ āveśikānām
Locativeāveśikāyām āveśikayoḥ āveśikāsu

Adverb -āveśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria