Declension table of ?āveśika

Deva

NeuterSingularDualPlural
Nominativeāveśikam āveśike āveśikāni
Vocativeāveśika āveśike āveśikāni
Accusativeāveśikam āveśike āveśikāni
Instrumentalāveśikena āveśikābhyām āveśikaiḥ
Dativeāveśikāya āveśikābhyām āveśikebhyaḥ
Ablativeāveśikāt āveśikābhyām āveśikebhyaḥ
Genitiveāveśikasya āveśikayoḥ āveśikānām
Locativeāveśike āveśikayoḥ āveśikeṣu

Compound āveśika -

Adverb -āveśikam -āveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria