Declension table of ?āveśika

Deva

MasculineSingularDualPlural
Nominativeāveśikaḥ āveśikau āveśikāḥ
Vocativeāveśika āveśikau āveśikāḥ
Accusativeāveśikam āveśikau āveśikān
Instrumentalāveśikena āveśikābhyām āveśikaiḥ āveśikebhiḥ
Dativeāveśikāya āveśikābhyām āveśikebhyaḥ
Ablativeāveśikāt āveśikābhyām āveśikebhyaḥ
Genitiveāveśikasya āveśikayoḥ āveśikānām
Locativeāveśike āveśikayoḥ āveśikeṣu

Compound āveśika -

Adverb -āveśikam -āveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria