Declension table of ?āvegī

Deva

FeminineSingularDualPlural
Nominativeāvegī āvegyau āvegyaḥ
Vocativeāvegi āvegyau āvegyaḥ
Accusativeāvegīm āvegyau āvegīḥ
Instrumentalāvegyā āvegībhyām āvegībhiḥ
Dativeāvegyai āvegībhyām āvegībhyaḥ
Ablativeāvegyāḥ āvegībhyām āvegībhyaḥ
Genitiveāvegyāḥ āvegyoḥ āvegīnām
Locativeāvegyām āvegyoḥ āvegīṣu

Compound āvegi - āvegī -

Adverb -āvegi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria