Declension table of ?āvedyamānā

Deva

FeminineSingularDualPlural
Nominativeāvedyamānā āvedyamāne āvedyamānāḥ
Vocativeāvedyamāne āvedyamāne āvedyamānāḥ
Accusativeāvedyamānām āvedyamāne āvedyamānāḥ
Instrumentalāvedyamānayā āvedyamānābhyām āvedyamānābhiḥ
Dativeāvedyamānāyai āvedyamānābhyām āvedyamānābhyaḥ
Ablativeāvedyamānāyāḥ āvedyamānābhyām āvedyamānābhyaḥ
Genitiveāvedyamānāyāḥ āvedyamānayoḥ āvedyamānānām
Locativeāvedyamānāyām āvedyamānayoḥ āvedyamānāsu

Adverb -āvedyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria