Declension table of ?āvedyamāna

Deva

NeuterSingularDualPlural
Nominativeāvedyamānam āvedyamāne āvedyamānāni
Vocativeāvedyamāna āvedyamāne āvedyamānāni
Accusativeāvedyamānam āvedyamāne āvedyamānāni
Instrumentalāvedyamānena āvedyamānābhyām āvedyamānaiḥ
Dativeāvedyamānāya āvedyamānābhyām āvedyamānebhyaḥ
Ablativeāvedyamānāt āvedyamānābhyām āvedyamānebhyaḥ
Genitiveāvedyamānasya āvedyamānayoḥ āvedyamānānām
Locativeāvedyamāne āvedyamānayoḥ āvedyamāneṣu

Compound āvedyamāna -

Adverb -āvedyamānam -āvedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria