Declension table of ?āvedyamāna

Deva

MasculineSingularDualPlural
Nominativeāvedyamānaḥ āvedyamānau āvedyamānāḥ
Vocativeāvedyamāna āvedyamānau āvedyamānāḥ
Accusativeāvedyamānam āvedyamānau āvedyamānān
Instrumentalāvedyamānena āvedyamānābhyām āvedyamānaiḥ āvedyamānebhiḥ
Dativeāvedyamānāya āvedyamānābhyām āvedyamānebhyaḥ
Ablativeāvedyamānāt āvedyamānābhyām āvedyamānebhyaḥ
Genitiveāvedyamānasya āvedyamānayoḥ āvedyamānānām
Locativeāvedyamāne āvedyamānayoḥ āvedyamāneṣu

Compound āvedyamāna -

Adverb -āvedyamānam -āvedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria