Declension table of ?āvedya

Deva

NeuterSingularDualPlural
Nominativeāvedyam āvedye āvedyāni
Vocativeāvedya āvedye āvedyāni
Accusativeāvedyam āvedye āvedyāni
Instrumentalāvedyena āvedyābhyām āvedyaiḥ
Dativeāvedyāya āvedyābhyām āvedyebhyaḥ
Ablativeāvedyāt āvedyābhyām āvedyebhyaḥ
Genitiveāvedyasya āvedyayoḥ āvedyānām
Locativeāvedye āvedyayoḥ āvedyeṣu

Compound āvedya -

Adverb -āvedyam -āvedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria