Declension table of ?āvedya

Deva

MasculineSingularDualPlural
Nominativeāvedyaḥ āvedyau āvedyāḥ
Vocativeāvedya āvedyau āvedyāḥ
Accusativeāvedyam āvedyau āvedyān
Instrumentalāvedyena āvedyābhyām āvedyaiḥ āvedyebhiḥ
Dativeāvedyāya āvedyābhyām āvedyebhyaḥ
Ablativeāvedyāt āvedyābhyām āvedyebhyaḥ
Genitiveāvedyasya āvedyayoḥ āvedyānām
Locativeāvedye āvedyayoḥ āvedyeṣu

Compound āvedya -

Adverb -āvedyam -āvedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria