Declension table of ?āveditā

Deva

FeminineSingularDualPlural
Nominativeāveditā āvedite āveditāḥ
Vocativeāvedite āvedite āveditāḥ
Accusativeāveditām āvedite āveditāḥ
Instrumentalāveditayā āveditābhyām āveditābhiḥ
Dativeāveditāyai āveditābhyām āveditābhyaḥ
Ablativeāveditāyāḥ āveditābhyām āveditābhyaḥ
Genitiveāveditāyāḥ āveditayoḥ āveditānām
Locativeāveditāyām āveditayoḥ āveditāsu

Adverb -āveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria