Declension table of ?āvedita

Deva

NeuterSingularDualPlural
Nominativeāveditam āvedite āveditāni
Vocativeāvedita āvedite āveditāni
Accusativeāveditam āvedite āveditāni
Instrumentalāveditena āveditābhyām āveditaiḥ
Dativeāveditāya āveditābhyām āveditebhyaḥ
Ablativeāveditāt āveditābhyām āveditebhyaḥ
Genitiveāveditasya āveditayoḥ āveditānām
Locativeāvedite āveditayoḥ āvediteṣu

Compound āvedita -

Adverb -āveditam -āveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria