Declension table of ?āvedita

Deva

MasculineSingularDualPlural
Nominativeāveditaḥ āveditau āveditāḥ
Vocativeāvedita āveditau āveditāḥ
Accusativeāveditam āveditau āveditān
Instrumentalāveditena āveditābhyām āveditaiḥ āveditebhiḥ
Dativeāveditāya āveditābhyām āveditebhyaḥ
Ablativeāveditāt āveditābhyām āveditebhyaḥ
Genitiveāveditasya āveditayoḥ āveditānām
Locativeāvedite āveditayoḥ āvediteṣu

Compound āvedita -

Adverb -āveditam -āveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria