Declension table of ?āvedhyā

Deva

FeminineSingularDualPlural
Nominativeāvedhyā āvedhye āvedhyāḥ
Vocativeāvedhye āvedhye āvedhyāḥ
Accusativeāvedhyām āvedhye āvedhyāḥ
Instrumentalāvedhyayā āvedhyābhyām āvedhyābhiḥ
Dativeāvedhyāyai āvedhyābhyām āvedhyābhyaḥ
Ablativeāvedhyāyāḥ āvedhyābhyām āvedhyābhyaḥ
Genitiveāvedhyāyāḥ āvedhyayoḥ āvedhyānām
Locativeāvedhyāyām āvedhyayoḥ āvedhyāsu

Adverb -āvedhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria