Declension table of ?āvedhya

Deva

NeuterSingularDualPlural
Nominativeāvedhyam āvedhye āvedhyāni
Vocativeāvedhya āvedhye āvedhyāni
Accusativeāvedhyam āvedhye āvedhyāni
Instrumentalāvedhyena āvedhyābhyām āvedhyaiḥ
Dativeāvedhyāya āvedhyābhyām āvedhyebhyaḥ
Ablativeāvedhyāt āvedhyābhyām āvedhyebhyaḥ
Genitiveāvedhyasya āvedhyayoḥ āvedhyānām
Locativeāvedhye āvedhyayoḥ āvedhyeṣu

Compound āvedhya -

Adverb -āvedhyam -āvedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria