Declension table of ?āvedhya

Deva

MasculineSingularDualPlural
Nominativeāvedhyaḥ āvedhyau āvedhyāḥ
Vocativeāvedhya āvedhyau āvedhyāḥ
Accusativeāvedhyam āvedhyau āvedhyān
Instrumentalāvedhyena āvedhyābhyām āvedhyaiḥ āvedhyebhiḥ
Dativeāvedhyāya āvedhyābhyām āvedhyebhyaḥ
Ablativeāvedhyāt āvedhyābhyām āvedhyebhyaḥ
Genitiveāvedhyasya āvedhyayoḥ āvedhyānām
Locativeāvedhye āvedhyayoḥ āvedhyeṣu

Compound āvedhya -

Adverb -āvedhyam -āvedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria