Declension table of ?āvedha

Deva

MasculineSingularDualPlural
Nominativeāvedhaḥ āvedhau āvedhāḥ
Vocativeāvedha āvedhau āvedhāḥ
Accusativeāvedham āvedhau āvedhān
Instrumentalāvedhena āvedhābhyām āvedhaiḥ āvedhebhiḥ
Dativeāvedhāya āvedhābhyām āvedhebhyaḥ
Ablativeāvedhāt āvedhābhyām āvedhebhyaḥ
Genitiveāvedhasya āvedhayoḥ āvedhānām
Locativeāvedhe āvedhayoḥ āvedheṣu

Compound āvedha -

Adverb -āvedham -āvedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria