Declension table of ?āvedhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āvedhaḥ | āvedhau | āvedhāḥ |
Vocative | āvedha | āvedhau | āvedhāḥ |
Accusative | āvedham | āvedhau | āvedhān |
Instrumental | āvedhena | āvedhābhyām | āvedhaiḥ āvedhebhiḥ |
Dative | āvedhāya | āvedhābhyām | āvedhebhyaḥ |
Ablative | āvedhāt | āvedhābhyām | āvedhebhyaḥ |
Genitive | āvedhasya | āvedhayoḥ | āvedhānām |
Locative | āvedhe | āvedhayoḥ | āvedheṣu |