Declension table of ?āvedanīyā

Deva

FeminineSingularDualPlural
Nominativeāvedanīyā āvedanīye āvedanīyāḥ
Vocativeāvedanīye āvedanīye āvedanīyāḥ
Accusativeāvedanīyām āvedanīye āvedanīyāḥ
Instrumentalāvedanīyayā āvedanīyābhyām āvedanīyābhiḥ
Dativeāvedanīyāyai āvedanīyābhyām āvedanīyābhyaḥ
Ablativeāvedanīyāyāḥ āvedanīyābhyām āvedanīyābhyaḥ
Genitiveāvedanīyāyāḥ āvedanīyayoḥ āvedanīyānām
Locativeāvedanīyāyām āvedanīyayoḥ āvedanīyāsu

Adverb -āvedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria