Declension table of ?āvedanīya

Deva

MasculineSingularDualPlural
Nominativeāvedanīyaḥ āvedanīyau āvedanīyāḥ
Vocativeāvedanīya āvedanīyau āvedanīyāḥ
Accusativeāvedanīyam āvedanīyau āvedanīyān
Instrumentalāvedanīyena āvedanīyābhyām āvedanīyaiḥ āvedanīyebhiḥ
Dativeāvedanīyāya āvedanīyābhyām āvedanīyebhyaḥ
Ablativeāvedanīyāt āvedanīyābhyām āvedanīyebhyaḥ
Genitiveāvedanīyasya āvedanīyayoḥ āvedanīyānām
Locativeāvedanīye āvedanīyayoḥ āvedanīyeṣu

Compound āvedanīya -

Adverb -āvedanīyam -āvedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria