Declension table of ?āvedakā

Deva

FeminineSingularDualPlural
Nominativeāvedakā āvedake āvedakāḥ
Vocativeāvedake āvedake āvedakāḥ
Accusativeāvedakām āvedake āvedakāḥ
Instrumentalāvedakayā āvedakābhyām āvedakābhiḥ
Dativeāvedakāyai āvedakābhyām āvedakābhyaḥ
Ablativeāvedakāyāḥ āvedakābhyām āvedakābhyaḥ
Genitiveāvedakāyāḥ āvedakayoḥ āvedakānām
Locativeāvedakāyām āvedakayoḥ āvedakāsu

Adverb -āvedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria