Declension table of ?āveṣṭita

Deva

NeuterSingularDualPlural
Nominativeāveṣṭitam āveṣṭite āveṣṭitāni
Vocativeāveṣṭita āveṣṭite āveṣṭitāni
Accusativeāveṣṭitam āveṣṭite āveṣṭitāni
Instrumentalāveṣṭitena āveṣṭitābhyām āveṣṭitaiḥ
Dativeāveṣṭitāya āveṣṭitābhyām āveṣṭitebhyaḥ
Ablativeāveṣṭitāt āveṣṭitābhyām āveṣṭitebhyaḥ
Genitiveāveṣṭitasya āveṣṭitayoḥ āveṣṭitānām
Locativeāveṣṭite āveṣṭitayoḥ āveṣṭiteṣu

Compound āveṣṭita -

Adverb -āveṣṭitam -āveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria