Declension table of ?āveṣṭita

Deva

MasculineSingularDualPlural
Nominativeāveṣṭitaḥ āveṣṭitau āveṣṭitāḥ
Vocativeāveṣṭita āveṣṭitau āveṣṭitāḥ
Accusativeāveṣṭitam āveṣṭitau āveṣṭitān
Instrumentalāveṣṭitena āveṣṭitābhyām āveṣṭitaiḥ āveṣṭitebhiḥ
Dativeāveṣṭitāya āveṣṭitābhyām āveṣṭitebhyaḥ
Ablativeāveṣṭitāt āveṣṭitābhyām āveṣṭitebhyaḥ
Genitiveāveṣṭitasya āveṣṭitayoḥ āveṣṭitānām
Locativeāveṣṭite āveṣṭitayoḥ āveṣṭiteṣu

Compound āveṣṭita -

Adverb -āveṣṭitam -āveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria