Declension table of ?āveṣṭaka

Deva

MasculineSingularDualPlural
Nominativeāveṣṭakaḥ āveṣṭakau āveṣṭakāḥ
Vocativeāveṣṭaka āveṣṭakau āveṣṭakāḥ
Accusativeāveṣṭakam āveṣṭakau āveṣṭakān
Instrumentalāveṣṭakena āveṣṭakābhyām āveṣṭakaiḥ āveṣṭakebhiḥ
Dativeāveṣṭakāya āveṣṭakābhyām āveṣṭakebhyaḥ
Ablativeāveṣṭakāt āveṣṭakābhyām āveṣṭakebhyaḥ
Genitiveāveṣṭakasya āveṣṭakayoḥ āveṣṭakānām
Locativeāveṣṭake āveṣṭakayoḥ āveṣṭakeṣu

Compound āveṣṭaka -

Adverb -āveṣṭakam -āveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria