Declension table of ?āveṇika

Deva

NeuterSingularDualPlural
Nominativeāveṇikam āveṇike āveṇikāni
Vocativeāveṇika āveṇike āveṇikāni
Accusativeāveṇikam āveṇike āveṇikāni
Instrumentalāveṇikena āveṇikābhyām āveṇikaiḥ
Dativeāveṇikāya āveṇikābhyām āveṇikebhyaḥ
Ablativeāveṇikāt āveṇikābhyām āveṇikebhyaḥ
Genitiveāveṇikasya āveṇikayoḥ āveṇikānām
Locativeāveṇike āveṇikayoḥ āveṇikeṣu

Compound āveṇika -

Adverb -āveṇikam -āveṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria