Declension table of ?āvaśyakatā

Deva

FeminineSingularDualPlural
Nominativeāvaśyakatā āvaśyakate āvaśyakatāḥ
Vocativeāvaśyakate āvaśyakate āvaśyakatāḥ
Accusativeāvaśyakatām āvaśyakate āvaśyakatāḥ
Instrumentalāvaśyakatayā āvaśyakatābhyām āvaśyakatābhiḥ
Dativeāvaśyakatāyai āvaśyakatābhyām āvaśyakatābhyaḥ
Ablativeāvaśyakatāyāḥ āvaśyakatābhyām āvaśyakatābhyaḥ
Genitiveāvaśyakatāyāḥ āvaśyakatayoḥ āvaśyakatānām
Locativeāvaśyakatāyām āvaśyakatayoḥ āvaśyakatāsu

Adverb -āvaśyakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria