Declension table of ?āvaśyakabṛhadvṛtti

Deva

FeminineSingularDualPlural
Nominativeāvaśyakabṛhadvṛttiḥ āvaśyakabṛhadvṛttī āvaśyakabṛhadvṛttayaḥ
Vocativeāvaśyakabṛhadvṛtte āvaśyakabṛhadvṛttī āvaśyakabṛhadvṛttayaḥ
Accusativeāvaśyakabṛhadvṛttim āvaśyakabṛhadvṛttī āvaśyakabṛhadvṛttīḥ
Instrumentalāvaśyakabṛhadvṛttyā āvaśyakabṛhadvṛttibhyām āvaśyakabṛhadvṛttibhiḥ
Dativeāvaśyakabṛhadvṛttyai āvaśyakabṛhadvṛttaye āvaśyakabṛhadvṛttibhyām āvaśyakabṛhadvṛttibhyaḥ
Ablativeāvaśyakabṛhadvṛttyāḥ āvaśyakabṛhadvṛtteḥ āvaśyakabṛhadvṛttibhyām āvaśyakabṛhadvṛttibhyaḥ
Genitiveāvaśyakabṛhadvṛttyāḥ āvaśyakabṛhadvṛtteḥ āvaśyakabṛhadvṛttyoḥ āvaśyakabṛhadvṛttīnām
Locativeāvaśyakabṛhadvṛttyām āvaśyakabṛhadvṛttau āvaśyakabṛhadvṛttyoḥ āvaśyakabṛhadvṛttiṣu

Compound āvaśyakabṛhadvṛtti -

Adverb -āvaśyakabṛhadvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria