Declension table of ?āvasthikā

Deva

FeminineSingularDualPlural
Nominativeāvasthikā āvasthike āvasthikāḥ
Vocativeāvasthike āvasthike āvasthikāḥ
Accusativeāvasthikām āvasthike āvasthikāḥ
Instrumentalāvasthikayā āvasthikābhyām āvasthikābhiḥ
Dativeāvasthikāyai āvasthikābhyām āvasthikābhyaḥ
Ablativeāvasthikāyāḥ āvasthikābhyām āvasthikābhyaḥ
Genitiveāvasthikāyāḥ āvasthikayoḥ āvasthikānām
Locativeāvasthikāyām āvasthikayoḥ āvasthikāsu

Adverb -āvasthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria