Declension table of ?āvasthika

Deva

NeuterSingularDualPlural
Nominativeāvasthikam āvasthike āvasthikāni
Vocativeāvasthika āvasthike āvasthikāni
Accusativeāvasthikam āvasthike āvasthikāni
Instrumentalāvasthikena āvasthikābhyām āvasthikaiḥ
Dativeāvasthikāya āvasthikābhyām āvasthikebhyaḥ
Ablativeāvasthikāt āvasthikābhyām āvasthikebhyaḥ
Genitiveāvasthikasya āvasthikayoḥ āvasthikānām
Locativeāvasthike āvasthikayoḥ āvasthikeṣu

Compound āvasthika -

Adverb -āvasthikam -āvasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria