Declension table of ?āvasathyādhāna

Deva

NeuterSingularDualPlural
Nominativeāvasathyādhānam āvasathyādhāne āvasathyādhānāni
Vocativeāvasathyādhāna āvasathyādhāne āvasathyādhānāni
Accusativeāvasathyādhānam āvasathyādhāne āvasathyādhānāni
Instrumentalāvasathyādhānena āvasathyādhānābhyām āvasathyādhānaiḥ
Dativeāvasathyādhānāya āvasathyādhānābhyām āvasathyādhānebhyaḥ
Ablativeāvasathyādhānāt āvasathyādhānābhyām āvasathyādhānebhyaḥ
Genitiveāvasathyādhānasya āvasathyādhānayoḥ āvasathyādhānānām
Locativeāvasathyādhāne āvasathyādhānayoḥ āvasathyādhāneṣu

Compound āvasathyādhāna -

Adverb -āvasathyādhānam -āvasathyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria