Declension table of ?āvasathīyā

Deva

FeminineSingularDualPlural
Nominativeāvasathīyā āvasathīye āvasathīyāḥ
Vocativeāvasathīye āvasathīye āvasathīyāḥ
Accusativeāvasathīyām āvasathīye āvasathīyāḥ
Instrumentalāvasathīyayā āvasathīyābhyām āvasathīyābhiḥ
Dativeāvasathīyāyai āvasathīyābhyām āvasathīyābhyaḥ
Ablativeāvasathīyāyāḥ āvasathīyābhyām āvasathīyābhyaḥ
Genitiveāvasathīyāyāḥ āvasathīyayoḥ āvasathīyānām
Locativeāvasathīyāyām āvasathīyayoḥ āvasathīyāsu

Adverb -āvasathīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria