Declension table of ?āvasathīya

Deva

NeuterSingularDualPlural
Nominativeāvasathīyam āvasathīye āvasathīyāni
Vocativeāvasathīya āvasathīye āvasathīyāni
Accusativeāvasathīyam āvasathīye āvasathīyāni
Instrumentalāvasathīyena āvasathīyābhyām āvasathīyaiḥ
Dativeāvasathīyāya āvasathīyābhyām āvasathīyebhyaḥ
Ablativeāvasathīyāt āvasathīyābhyām āvasathīyebhyaḥ
Genitiveāvasathīyasya āvasathīyayoḥ āvasathīyānām
Locativeāvasathīye āvasathīyayoḥ āvasathīyeṣu

Compound āvasathīya -

Adverb -āvasathīyam -āvasathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria