Declension table of ?āvasāyinī

Deva

FeminineSingularDualPlural
Nominativeāvasāyinī āvasāyinyau āvasāyinyaḥ
Vocativeāvasāyini āvasāyinyau āvasāyinyaḥ
Accusativeāvasāyinīm āvasāyinyau āvasāyinīḥ
Instrumentalāvasāyinyā āvasāyinībhyām āvasāyinībhiḥ
Dativeāvasāyinyai āvasāyinībhyām āvasāyinībhyaḥ
Ablativeāvasāyinyāḥ āvasāyinībhyām āvasāyinībhyaḥ
Genitiveāvasāyinyāḥ āvasāyinyoḥ āvasāyinīnām
Locativeāvasāyinyām āvasāyinyoḥ āvasāyinīṣu

Compound āvasāyini - āvasāyinī -

Adverb -āvasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria