Declension table of ?āvasāyin

Deva

NeuterSingularDualPlural
Nominativeāvasāyi āvasāyinī āvasāyīni
Vocativeāvasāyin āvasāyi āvasāyinī āvasāyīni
Accusativeāvasāyi āvasāyinī āvasāyīni
Instrumentalāvasāyinā āvasāyibhyām āvasāyibhiḥ
Dativeāvasāyine āvasāyibhyām āvasāyibhyaḥ
Ablativeāvasāyinaḥ āvasāyibhyām āvasāyibhyaḥ
Genitiveāvasāyinaḥ āvasāyinoḥ āvasāyinām
Locativeāvasāyini āvasāyinoḥ āvasāyiṣu

Compound āvasāyi -

Adverb -āvasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria