Declension table of ?āvasāna

Deva

NeuterSingularDualPlural
Nominativeāvasānam āvasāne āvasānāni
Vocativeāvasāna āvasāne āvasānāni
Accusativeāvasānam āvasāne āvasānāni
Instrumentalāvasānena āvasānābhyām āvasānaiḥ
Dativeāvasānāya āvasānābhyām āvasānebhyaḥ
Ablativeāvasānāt āvasānābhyām āvasānebhyaḥ
Genitiveāvasānasya āvasānayoḥ āvasānānām
Locativeāvasāne āvasānayoḥ āvasāneṣu

Compound āvasāna -

Adverb -āvasānam -āvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria