Declension table of ?āvartitā

Deva

FeminineSingularDualPlural
Nominativeāvartitā āvartite āvartitāḥ
Vocativeāvartite āvartite āvartitāḥ
Accusativeāvartitām āvartite āvartitāḥ
Instrumentalāvartitayā āvartitābhyām āvartitābhiḥ
Dativeāvartitāyai āvartitābhyām āvartitābhyaḥ
Ablativeāvartitāyāḥ āvartitābhyām āvartitābhyaḥ
Genitiveāvartitāyāḥ āvartitayoḥ āvartitānām
Locativeāvartitāyām āvartitayoḥ āvartitāsu

Adverb -āvartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria