Declension table of ?āvartita

Deva

NeuterSingularDualPlural
Nominativeāvartitam āvartite āvartitāni
Vocativeāvartita āvartite āvartitāni
Accusativeāvartitam āvartite āvartitāni
Instrumentalāvartitena āvartitābhyām āvartitaiḥ
Dativeāvartitāya āvartitābhyām āvartitebhyaḥ
Ablativeāvartitāt āvartitābhyām āvartitebhyaḥ
Genitiveāvartitasya āvartitayoḥ āvartitānām
Locativeāvartite āvartitayoḥ āvartiteṣu

Compound āvartita -

Adverb -āvartitam -āvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria