Declension table of ?āvartita

Deva

MasculineSingularDualPlural
Nominativeāvartitaḥ āvartitau āvartitāḥ
Vocativeāvartita āvartitau āvartitāḥ
Accusativeāvartitam āvartitau āvartitān
Instrumentalāvartitena āvartitābhyām āvartitaiḥ āvartitebhiḥ
Dativeāvartitāya āvartitābhyām āvartitebhyaḥ
Ablativeāvartitāt āvartitābhyām āvartitebhyaḥ
Genitiveāvartitasya āvartitayoḥ āvartitānām
Locativeāvartite āvartitayoḥ āvartiteṣu

Compound āvartita -

Adverb -āvartitam -āvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria