Declension table of ?āvartanīyā

Deva

FeminineSingularDualPlural
Nominativeāvartanīyā āvartanīye āvartanīyāḥ
Vocativeāvartanīye āvartanīye āvartanīyāḥ
Accusativeāvartanīyām āvartanīye āvartanīyāḥ
Instrumentalāvartanīyayā āvartanīyābhyām āvartanīyābhiḥ
Dativeāvartanīyāyai āvartanīyābhyām āvartanīyābhyaḥ
Ablativeāvartanīyāyāḥ āvartanīyābhyām āvartanīyābhyaḥ
Genitiveāvartanīyāyāḥ āvartanīyayoḥ āvartanīyānām
Locativeāvartanīyāyām āvartanīyayoḥ āvartanīyāsu

Adverb -āvartanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria