Declension table of ?āvartanīya

Deva

NeuterSingularDualPlural
Nominativeāvartanīyam āvartanīye āvartanīyāni
Vocativeāvartanīya āvartanīye āvartanīyāni
Accusativeāvartanīyam āvartanīye āvartanīyāni
Instrumentalāvartanīyena āvartanīyābhyām āvartanīyaiḥ
Dativeāvartanīyāya āvartanīyābhyām āvartanīyebhyaḥ
Ablativeāvartanīyāt āvartanīyābhyām āvartanīyebhyaḥ
Genitiveāvartanīyasya āvartanīyayoḥ āvartanīyānām
Locativeāvartanīye āvartanīyayoḥ āvartanīyeṣu

Compound āvartanīya -

Adverb -āvartanīyam -āvartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria