Declension table of ?āvartanamaṇi

Deva

MasculineSingularDualPlural
Nominativeāvartanamaṇiḥ āvartanamaṇī āvartanamaṇayaḥ
Vocativeāvartanamaṇe āvartanamaṇī āvartanamaṇayaḥ
Accusativeāvartanamaṇim āvartanamaṇī āvartanamaṇīn
Instrumentalāvartanamaṇinā āvartanamaṇibhyām āvartanamaṇibhiḥ
Dativeāvartanamaṇaye āvartanamaṇibhyām āvartanamaṇibhyaḥ
Ablativeāvartanamaṇeḥ āvartanamaṇibhyām āvartanamaṇibhyaḥ
Genitiveāvartanamaṇeḥ āvartanamaṇyoḥ āvartanamaṇīnām
Locativeāvartanamaṇau āvartanamaṇyoḥ āvartanamaṇiṣu

Compound āvartanamaṇi -

Adverb -āvartanamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria