Declension table of ?āvartakā

Deva

FeminineSingularDualPlural
Nominativeāvartakā āvartake āvartakāḥ
Vocativeāvartake āvartake āvartakāḥ
Accusativeāvartakām āvartake āvartakāḥ
Instrumentalāvartakayā āvartakābhyām āvartakābhiḥ
Dativeāvartakāyai āvartakābhyām āvartakābhyaḥ
Ablativeāvartakāyāḥ āvartakābhyām āvartakābhyaḥ
Genitiveāvartakāyāḥ āvartakayoḥ āvartakānām
Locativeāvartakāyām āvartakayoḥ āvartakāsu

Adverb -āvartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria