Declension table of ?āvartā

Deva

FeminineSingularDualPlural
Nominativeāvartā āvarte āvartāḥ
Vocativeāvarte āvarte āvartāḥ
Accusativeāvartām āvarte āvartāḥ
Instrumentalāvartayā āvartābhyām āvartābhiḥ
Dativeāvartāyai āvartābhyām āvartābhyaḥ
Ablativeāvartāyāḥ āvartābhyām āvartābhyaḥ
Genitiveāvartāyāḥ āvartayoḥ āvartānām
Locativeāvartāyām āvartayoḥ āvartāsu

Adverb -āvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria